सरकारी नौकरी की इच्छा रखने वाले जरूर करें ये आसान उपाय

0 88
Join Telegram Group Join Now
WhatsApp Group Join Now

हिंदू धर्म में हर दिन किसी न किसी देवी देवता की पूजा को समर्पित होता है। वही गुरुवार का दिन जगत के पालनहार भगवान श्री हरि विष्णु की पूजा के लिए उत्तम माना जाता है।

भक्त इस दिन भगवान की विधिवत पूजा करते हैं और व्रत आदि भी रखते है।मान्यता है कि ऐसा करने से लक्ष्मी पति का आशीर्वाद प्राप्त होता है। ऐसे में अगर आज के दिन भगवान के प्रिय गजेन्द्रमोक्ष स्तोत्र का संपूर्ण पाठ किया जाए तो भगवान अति​शीघ्र प्रसन्न होकर अपनी कृपा करते हैं और साधक की सरकारी नौकरी की इच्छा भी पूरी हो जाती है। तो आज हम आपके लिए लेकर आए हैं ये चमत्कारी पाठ

गजेन्द्रमोक्ष स्तोत्र-

श्रीशुक उवाच

एवं व्यवसितो बुद्ध्या समाधाय मनो ह्रदि ।
जजाप परमं जाप्यं प्राक्जन्मन्यनुशिक्षितम् ॥
गजेन्द्र उवाच
ॐ नमो भगवते तस्मै यत एतच्चिदात्मकम् ।
पुरुषायादिबीजाय परेशायाभीधीमहि ॥
यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयम् ।
योऽस्मात्परस्माच्च परस्तं प्रपद्दे स्वयंभुवम् ॥
यः स्वात्मनीदं निजमाययार्पितम् क्वचिद्विभांतं क्व च तत्तिरोहितम् ।
अविद्धदृक् साक्ष्युभयम तदीक्षते सआत्ममूलोऽवतु मां परात्पतरः ॥
कालेन पंचत्वमितेषु कृत्स्नशो लोकेषु पालेषु च सर्वहेतुषु ।
तमस्तदाऽऽसीद् गहनं गभीरम् यस्तस्य पारेऽभिविराजते विभुः ॥
न यस्य देवा ऋषयः पदं विदुः जन्तुः पुनः कोऽर्हति गंतुमीरितुम् ।
यथा नटस्याकृतिभिर्विचेष्टतो दुरत्ययानुक्रमणः स मावतु ॥
दिदृक्षवो यस्य पदं सुमंगलम् विमुक्तसंगा मुनयः सुसाधवः ।
चरंत्यलोकव्रतमव्रणं वने भूतात्मभूतः सुह्रदः स मे गतिः ॥
न विद्यते यस्य च जन्म कर्म वा न नामरुपे गुणदोष एव वा ।
तथापि लोकाप्ययसंभवाय यः स्वमायया तान्यनुकालमृच्छति ॥
तस्मै नमः परेशाय ब्रह्मणेऽनन्तशक्तये ।

अरुपायोरुरुपाय नम आश्र्चर्य कर्मणे ॥
नम आत्मप्रदीपाय साक्षिणे परमात्मने ।
नमो गिरां विदूराय मनसश्चेतसामपि ॥
सत्त्वेन प्रतिलभ्याय नैष्कर्म्येण विपश्र्चिता ।
नमः कैवल्यनाथाय निर्वाणसुखसंविदे ॥
नमः शांताय घोराय मूढाय गुणधर्मिणे ।
निर्विशेषाय साम्याय नमो ज्ञानघनाय च ॥
क्षेत्रज्ञाय नमस्तुभ्यं सर्वाध्यक्षाय साक्षिणे ।
पुरुषायात्ममूलाय मूलप्रकृतये नमः ॥
सर्वेन्द्रियगुणद्रष्ट्रे सर्वप्रत्ययहेतवे ।
असताच्छाययोक्ताय सदाभासाय ते नमः ॥
नमो नमस्तेऽखिल कारणाय निष्कारणायाद्भुत कारणाय ।
सर्वागमाम्नायमहार्णवाय नमोऽपवर्गाय परायणाय ॥
गुणारणिच्छन्नचिदूष्मपाय तत्क्षोभविस्फूर्जितमानसाय ।
नैष्कर्म्यभावेन विवर्जितागम स्वयंप्रकाशाय नमस्करोमि ॥
मादक्प्रपन्नपशुपाशविमोक्षणाय मुक्ताय भूरिकरुणाय नमोऽलयाय ।
स्वांशेन सर्वतनुभून्मनसि प्रतीतप्रत्यग्दृशे भगवते बृहते नमस्ते ॥
आत्मात्मजाप्तगृहवित्तजनेषु सक्तैर्दुष्प्रापणाय गुणसंगविवर्जिताय ।
मुक्तात्मभिः स्वहदये परिभाविताय ज्ञानात्मने भगवते नम ईश्वराय ॥
यंधर्मकामार्थविमुक्तिकामा भजन्त इष्टां गतिमाप्नुरवन्ति ।
कि त्वाशिषो रात्यपि देहमव्ययं करोतु मेऽदभदयो विमोक्षणम् ॥

एकान्तिनो यस्य न कञ्चनार्थ वाञ्छन्ति ये वै भगवत्प्रपन्नाः ।

अत्यद्भुतं तच्चरितं सुमंगलं गायन्त आनन्दसमुद्रमग्नाः ॥
तमक्षरं ब्रह्म परं परेशमव्यक्तमाध्यात्मिकयोगगम्यम् ।
अतीन्द्रियं सूक्ष्ममिवातिदूरमनन्तमाद्यं परिपूर्णमीडे ॥
यस्य ब्रह्मादयो देवा वेदा लोकाश्चराचराः।
नामरुपविभेदेन फलव्या च कलया कृताः ॥
यथार्चिषोऽग्नेः सवितुर्गभस्तयों निर्यान्ति संयान्त्यसकृत् स्वरोचिषः ।
तथा यतोऽयं गुणसम्प्रवाहो बुद्धिर्मनः खानि शरीरसर्गाः ॥
स वै न देवासुरमत्त्यतिर्यङ न स्त्री न षण्ढो न पुमान् न जन्तुः।
नायं गुणः कर्म न सन्न चासन् निषेधशेषो जयतादशेषः ॥
जिजीविषे नाहमिहामुया किमन्तर्बहिश्चयावृतयेभयोन्या ।
इच्छामि कालेन न यस्य विप्लवस्तस्यात्मलोकावरणस्य मोक्षम् ॥
सोऽहं विश्वसृजं विश्वमविश्वं विश्ववेदसम् ।
विश्वात्मानमज ब्रह्म प्रणतोऽस्मि पर पदम् ॥
योगरंधितकर्माणो ह्रदि योगविभाविते ।
योगिनो यं प्रपश्यति योगेशं तं नतोऽस्म्यहम् ॥
नमो नमस्तुभ्यमसह्यवेगशक्तित्रयायाखिलधीगुणाय ।
प्रपन्नपालाय दुरन्तशक्तये कदिन्द्रियाणामनवाप्यवर्त्मने ॥
नायं वेद स्वमात्मानं यच्छक्त्याहं धिया हतम् ।
तं दुरत्ययमाहात्म्यं भगवंतमितोऽस्म्यहम् ॥

श्रीशुक उवाच

एवं गजेन्द्र मुपवर्णितनिर्विशेषम् ब्रह्मादयो विविधलिंग भिदाभिमानाः ।
नैते यदोपससृपुनिंखिलात्मकत्वात् तत्राखिलामरमयो हरिराविरासीत् ॥
तं तद्वदार्तमुपलभ्य जगन्निवासः स्तोत्रं निशम्य दिविजै सह संस्तुवद्भिः ।
छंदोमयेन गरुडेन समुह्यमानशचक्रायुधोऽभ्यगमदाशु यतो गजेन्द्रः ॥
सोऽन्तः सरस्युरुबलेन गृहीत आर्तो दृष्टवा गरुत्मति हरिं ख उपात्तचक्रम् ।
उत्क्षिप्य साम्बुजकरं गिरमाह कृच्छ्रात् नारायणाखिलगुरो भगवन् नमस्ते ॥
तं वीक्ष्य पीडितमजः सहसावतीर्य सग्राहमाशु सरसः कृपायोज्जहार ।
ग्राहाद् विपाटितमुखादरिणा गजेन्द्रम् संपश्यतां हरिरमूमुचदुस्त्रियाणाम् ॥
योऽसौ ग्राहः स वै सद्यः परमाश्र्चर्य रुपधृक् मुक्तो देवलशापेन हुहु-गनधर्व सत्तमः ।।
सोऽनुकंपित ईशेन परिक्रम्य प्रणम्य तम् लोकस्य पश्यतो लोकं स्वमगान्मुक्त-किल्बिषः ॥
गजेन्द्रो भगवत्स्पर्शाद् विमुक्तोऽज्ञानबंधनात् प्राप्तो भगवतो रुपं पीतवासाश्र्चतुर्भुजः ॥
एवं विमोक्ष्य गजयुथपमब्जनाभःस्तेनापि पार्षदगति गमितेन युक्तः ॥
गंधर्वसिद्धविबुधैरुपगीयमान-कर्माभ्दुतं स्वभवनं गरुडासनोऽगात्

Join Telegram Group Join Now
WhatsApp Group Join Now
Ads
Ads
Leave A Reply

Your email address will not be published.